Hindi-Sanskrit Speak Shabdkosh

包含廣告
100K+
次下載
內容分級
所有人
螢幕截圖圖片
螢幕截圖圖片
螢幕截圖圖片
螢幕截圖圖片

關於此應用程式

दैनन्दिन-सम्भाषणायनित्यव्यवहारोपयोगिसामान्यशब्दा:आवश्यका:भवन्ति。 यथा-बन्धुबान्धवानांनाम,शरीराङ्गानांनाम,फलानांनाम,शाकानांनाम,गृहोपयोगिवस्तूनांनाम,भोज्यपदार्थानांनामइत्यादय:。 अत:एतादृशव्यावहारिकशब्दानांसंग्रह:एतस्मिन्सम्भाषणकोषेकृतम्。

प्रास्ताविकम्
प्रियसंस्कृतबन्धो! नम:संस्कृताय。
`भाष्यतेइतिभाषा'इतिव्युत्पत्त्याययाभाष्यतेसाभाषा; अत:`संस्कृतम्'भाषा,यतोहिसंस्कृतेनअस्माभि:सम्भाष्यते。 संस्कृतसम्भाषणायआवश्यका:भवन्तिशब्दा:,शब्दज्ञानायअपेक्षित:भवतिशब्दकोष:。 `शब्दकोष:'तादृश:यत्रसम्भाषणोपयोगिशब्दानांसंग्रह:स्यात्,अत:एतस्मिन्पुण्यकर्मणिगुर्वाज्ञयाअस्माभि:प्रवृत्तम्。 दैनन्दिन-सम्भाषणायनित्यव्यवहारोपयोगिसामान्यशब्दा:आवश्यका:भवन्ति。 यथा-बन्धुबान्धवानांनाम,शरीराङ्गानांनाम,फलानांनाम,शाकानांनाम,गृहोपयोगिवस्तूनांनाम,भोज्यपदार्थानांनामइत्यादय:。 अत:एतादृशव्यावहारिकशब्दानांसंग्रह:एतस्मिन्सम्भाषणकोषेकृतम्。
यदिअहर्निशंसर्वदासज्र्ल्पपूर्वकंसंस्कृतेनएवस््भाषणीयंतर्हिकदाचित्क्रोधादिसमयेगालिशब्दानाम्अपिआवश्यकताअस्माभि:बहुधाअनुभूयतेएव; अत:अत्रगालिपदानाम्अपिसज्र्लनंकृतम्。 भर्तृहरिणाअपिउक्तम्-
``ददतुददतुगालीर्गालिमन्तोभवन्तो,
वयमपितदभावाद्गालिदानेसमर्था:''-भर्तृ。 133分之3
एवमेवसा्भाषणोपयोगिक्रियापदानाम्,अव्ययपदानां,पर्यायवाचि-विलोम-अनेकार्थकशब्दानामपिसज्र्लनम्अत्रकृतम्。 मन्येसंस्कृतगङ्गाप्रयासेननिर्मित:एष:``सम्भाषणशब्दकोष:''सर्वोपयोगीस्यात्。您可以通过以下方式获取更多信उक्तंच-
युवावृद्धोतिवृद्धोवाव्याधितोदुर्बलोपिवा。 अभ्यासात्सिद्धिमाप्नोतिसर्वकार्येष्वतन्द्रितः..
अभ्यासेनक्रियाःसर्वाअभ्यासात्सकलाःकलाः。 अभ्यासात्ध्यानमौनादिकिमभ्यासस्यदुष्करम्..
कदाचित्लिङ्गादिनिर्धारणेउतनूतनशब्दरचनासुकुतश्चित्बुद्धिस्खलनंभवेत्एवतदर्थंक्षन्तव्योयंज:。
परिष्कारायभवतांपरामर्श:अपेक्षित:。更多信息,请访问我们的网站。
संस्कृतगङ्गा,दारागञ्ज:,प्रयाग:सर्वज्ञभूषण:
2017年,.क्टूबर
कृतज्ञता-ज्ञापनम्
अम्बिकेशप्रतापसिंह-(उपसचिव),संस्कृतगङ्गा,दारागञ्ज,प्रयाग
मनीषकुमारगोस्वामी,(शिक्षक),संस्कृतगङ्गा,दारागञ्ज,प्रयाग
धनञ्जयशास्त्री`जातवेदा:' - (कुलाचार्य:)आर्यसमाज,हरीनगर,नयीदिल्ली
सर्वेशकुमारमिश्र-(सम्भाषण-शिक्षक)संवादशाला,काशी,(उ.प्र。)
विशुद्धानन्दब्रह्मचारी-ज्योतिषपीठ,बदरिकाश्रम,हिमालय
डॉ0राघवककमारझा-(असिस्टेण्टप्रोफेसर)संस्कृतविभाग
更多信息,更多信息,更多信息,更多信息,更多信息
 श्वेताद्विदेी-(संस्कृतशिक्षिका)रोहिणी,नयीदिल्ली
डॉ0कुन्दनकुमार-(संस्कृतशिक्षक)
राजकीयबालउ0मा0विद्यालय,ढाका,नयीदिल्ली。
राजकुमारगुप्ता,`राजूपुस्तककेन्द्र' - अल्लापुर,इलाहाबाद
अम्बरकेसरवानी(कम्प्यूटरफपरेटर)संस्कृतगङ्गादारागंज,इलाहाबाद
更新日期
2023年11月10日

資料安全

為確保安全,請先從瞭解開發人員如何收集與分享資料開始。資料私隱和安全程序可因使用情況、所在地區和年齡而異。此資料由開發人員提供,並可能會隨時間更新。
沒有與第三方分享資料
進一步瞭解開發人員聲明分享的方式
不會收集任何資料
進一步瞭解開發人員聲明收集的方式
資料在傳輸時加密